B 60-3 Amaruśataka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 60/3
Title: Amaruśataka
Dimensions: 25.5 x 11 cm x 55 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/699
Remarks:


Reel No. B 60-3 Inventory No.: 2572 = 2579

Title Amaruśataka

Author Amaruka

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian Paper

State complete

Size 26.0 x 10.5 cm

Folios 55

Lines per Folio 10

Foliation figures in both margin of the verso, benath the marginal Title: a. ṭī and rāma

Date of Copying Śāke 1738 (!)

Place of Deposit NAK

Accession No. 4/699

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīsarasvatyaiḥ namaḥ ||

jyākṛṣṭibaddhakhaṭakā mukhapāṇi pṛṣtḥa

premkhannakhāṃśucayasaṃvalito mṛḍānyā ||

tvāṃ pātu maṃjarita pallava karṇapūra

lobhabhramad bhramaravibhramabhṛt kaṭākṣa || 1 ||

jyākṛṣṭetiḥ(!) | mṛḍānyāḥ durgāyāḥ kaṭākṣaḥ apāṃga darśanaṃ tvāṃ pātviti saṃvaṃdhaḥ kīdṛśaḥ | kaṭākṣaḥ | jyākṛṣṭaiḥ baddha khaṭakāmukhapāṇīḥ || khaṭakāmukhonāmadhanurākarṣaṇahastaviśeṣaḥ | tathoktaṃ ||

tarjanīmadhyamāmadhye puṃkhoṃguṣṭenapīḍyate ||

yasminnāmikā yogāt sa hastaḥ khaṭakāmukhaḥ

tasya pṛṣṭe paścāndṣrge(!) prekhaṃtaḥ calaṃtaḥ | (fol. 1v1–5)

End

kaver vākyaṃ ||

sālakteti sālaktakena navakomala pallavena

pādena nupuravatā madalālasena

yas tāḍyate dayitayā prayāyāpa rādhāt

sogīkṛto (!) bhagavatā makaradhvajena

annadayitayā pādena tāḍitopi bhagavatā makaradhvajena aṃgīkṛta rasanena nānāvidhair upacārair upalālita kim ucyete (!) sa samarthaḥ sūcitaḥ |

etāvatā kāmapuruṣārthasya upadeśatvaṃ -muktaṃ bhavati || 101 || (fol. 55r3-6)

Colophon

iti vīranāyaka sakalavidyāviśārada medakomaṭivemabhūpālaviracitā śṛṃgāradīpikā nāma amarudīpikā samāptā || || ❁ ||

śāke vāraṇavanhibājīvidhubhis tulye ʼ 1738 sahasyesite

māse vanhi tithau budhe pabhupater āsanna bhūmau prage |

śāntaḥ śāstravicāradharmanirato rājarṣir evāparo

gīrvāṇādimayuddhavikramanṛpaḥ kaivalyamārgaṃ yayau | 1

sādhvī saṃsārasāraṃ priyamsnu manhiṣī siddhalakṣmīḥ samīpe bhoginyonyāvilāsaḥs smṛti luṭhitahṛdaśceṭikāḥ paṃcajagmaḥ

deśesmin bhūpasaṃghe prabhavati vahuśo nedṛśobhūnnabhāvī

hā kaṣṭaṃ luṇtḥito sā vakaruṇa vidhinā taṃ na vismṛrttumīśe | 2 (exp.561–4)

Microfilm Details

Reel No. B 60/3=B 310/7

Date of Filming Not given

Exposures 56

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 26-07-2003

Bibliography