B 60-3 Amaruśataka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 60/3
Title: Amaruśataka
Dimensions: 25.5 x 11 cm x 55 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/699
Remarks:
Reel No. B 60-3 Inventory No.: 2572 = 2579
Title Amaruśataka
Author Amaruka
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian Paper
State complete
Size 26.0 x 10.5 cm
Folios 55
Lines per Folio 10
Foliation figures in both margin of the verso, benath the marginal Title: a. ṭī and rāma
Date of Copying Śāke 1738 (!)
Place of Deposit NAK
Accession No. 4/699
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || śrīsarasvatyaiḥ namaḥ ||
jyākṛṣṭibaddhakhaṭakā mukhapāṇi pṛṣtḥa
premkhannakhāṃśucayasaṃvalito mṛḍānyā ||
tvāṃ pātu maṃjarita pallava karṇapūra
lobhabhramad bhramaravibhramabhṛt kaṭākṣa || 1 ||
jyākṛṣṭetiḥ(!) | mṛḍānyāḥ durgāyāḥ kaṭākṣaḥ apāṃga darśanaṃ tvāṃ pātviti saṃvaṃdhaḥ kīdṛśaḥ | kaṭākṣaḥ | jyākṛṣṭaiḥ baddha khaṭakāmukhapāṇīḥ || khaṭakāmukhonāmadhanurākarṣaṇahastaviśeṣaḥ | tathoktaṃ ||
tarjanīmadhyamāmadhye puṃkhoṃguṣṭenapīḍyate ||
yasminnāmikā yogāt sa hastaḥ khaṭakāmukhaḥ
tasya pṛṣṭe paścāndṣrge(!) prekhaṃtaḥ calaṃtaḥ | (fol. 1v1–5)
End
kaver vākyaṃ ||
sālakteti sālaktakena navakomala pallavena
pādena nupuravatā madalālasena
yas tāḍyate dayitayā prayāyāpa rādhāt
sogīkṛto (!) bhagavatā makaradhvajena
annadayitayā pādena tāḍitopi bhagavatā makaradhvajena aṃgīkṛta rasanena nānāvidhair upacārair upalālita kim ucyete (!) sa samarthaḥ sūcitaḥ |
etāvatā kāmapuruṣārthasya upadeśatvaṃ -muktaṃ bhavati || 101 || (fol. 55r3-6)
Colophon
iti vīranāyaka sakalavidyāviśārada medakomaṭivemabhūpālaviracitā śṛṃgāradīpikā nāma amarudīpikā samāptā || || ❁ ||
śāke vāraṇavanhibājīvidhubhis tulye ʼ 1738 sahasyesite
māse vanhi tithau budhe pabhupater āsanna bhūmau prage |
śāntaḥ śāstravicāradharmanirato rājarṣir evāparo
gīrvāṇādimayuddhavikramanṛpaḥ kaivalyamārgaṃ yayau | 1
sādhvī saṃsārasāraṃ priyamsnu manhiṣī siddhalakṣmīḥ samīpe bhoginyonyāvilāsaḥs smṛti luṭhitahṛdaśceṭikāḥ paṃcajagmaḥ
deśesmin bhūpasaṃghe prabhavati vahuśo nedṛśobhūnnabhāvī
hā kaṣṭaṃ luṇtḥito sā vakaruṇa vidhinā taṃ na vismṛrttumīśe | 2 (exp.561–4)
Microfilm Details
Reel No. B 60/3=B 310/7
Date of Filming Not given
Exposures 56
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 26-07-2003
Bibliography